A 475-29 Gaṇeśāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/29
Title: Gaṇeśāṣṭaka
Dimensions: 17 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2448
Remarks:
Reel No. A 475-29 Inventory No. 21669
Title Gaṇeśāṣṭaka
Remarks ascribed to the Gaṇeśapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 8.5 cm
Folios 3
Lines per Folio 7–8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word heraṃba
Scribe Śrīkṛṣṇa Jośī
Place of Copying VS 1947
Place of Deposit NAK
Accession No. 5/2448
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sarve ūcuḥ ||
parabrahmarūpaṃ cidānaṃdarūpaṃ
pareśaṃ guṇeśaṃ guṇābdhiṃ guṇeśaṃ ||
guṇātītam īśaṃ mayūreśam ādyaṃ
natā smo natā smo natā smo natā smaḥ || 1 ||
jagadvndyam ekaṃ paroṃkāram ekaṃ
guṇānāṃ paraṃ kāraṇaṃ nirvikalpaṃ ||
jagatpālakaṃ hārakaṃ tārakan taṃ
mayūreśam ādyaṃ natā smo natā smaḥ || 2 || (fol. 1v1–4)
End
sarvatra ⟪‥⟫ jayam āpnoti śriyaṃ paramadurlabhāṃ ||
putravāṃ dhanavāṃś caiva vaśatām akhilaṃ nayet || 18 ||
brahmovāca ||
evam uktvā hy anujñātāḥ sādhv ity uktvā yayuḥ surāḥ ||
mayūreśo gaṇair yukaḥ⟨o⟩ svadhāma pratyapadyata || 19 || (fol. 3r6–8)
Colophon
iti śrīgaṇeśapurāṇe uttarakhaṃḍe siṃdhudaityavadhe gaṇeśāṣṭakaṃ saṃpūrṇam || adhyāyaḥ 123 ||
gajānanārpaṇam astu || ❁ || ❁ || ❁ ||
liḥ śrīkṛṣṇajośīrāmanagaravāle || saṃvat 1947 śrāvaṇaśukle 14 budhe tṛtīyaprahare dine likhitaṃ || ❁ || (fol. 3r8–3v4)
Microfilm Details
Reel No. A 475/29
Date of Filming 07-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 26-06-2009
Bibliography