A 475-29 Gaṇeśāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/29
Title: Gaṇeśāṣṭaka
Dimensions: 17 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2448
Remarks:


Reel No. A 475-29 Inventory No. 21669

Title Gaṇeśāṣṭaka

Remarks ascribed to the Gaṇeśapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Folios 3

Lines per Folio 7–8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word heraṃba

Scribe Śrīkṛṣṇa Jośī

Place of Copying VS 1947

Place of Deposit NAK

Accession No. 5/2448

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sarve ūcuḥ ||

parabrahmarūpaṃ cidānaṃdarūpaṃ

pareśaṃ guṇeśaṃ guṇābdhiṃ guṇeśaṃ ||

guṇātītam īśaṃ mayūreśam ādyaṃ

natā smo natā smo natā smo natā smaḥ || 1 ||

jagadvndyam ekaṃ paroṃkāram ekaṃ

guṇānāṃ paraṃ kāraṇaṃ nirvikalpaṃ ||

jagatpālakaṃ hārakaṃ tārakan taṃ

mayūreśam ādyaṃ natā smo natā smaḥ || 2 || (fol. 1v1–4)

End

sarvatra ⟪‥⟫ jayam āpnoti śriyaṃ paramadurlabhāṃ ||

putravāṃ dhanavāṃś caiva vaśatām akhilaṃ nayet || 18 ||

brahmovāca ||

evam uktvā hy anujñātāḥ sādhv ity uktvā yayuḥ surāḥ ||

mayūreśo gaṇair yukaḥ⟨o⟩ svadhāma pratyapadyata || 19 || (fol. 3r6–8)

Colophon

iti śrīgaṇeśapurāṇe uttarakhaṃḍe siṃdhudaityavadhe gaṇeśāṣṭakaṃ saṃpūrṇam || adhyāyaḥ 123 ||

gajānanārpaṇam astu || ❁ || ❁ || ❁ ||

liḥ śrīkṛṣṇajośīrāmanagaravāle || saṃvat 1947 śrāvaṇaśukle 14 budhe tṛtīyaprahare dine likhitaṃ || ❁ || (fol. 3r8–3v4)

Microfilm Details

Reel No. A 475/29

Date of Filming 07-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-06-2009

Bibliography